诸有情染因及缘
来自上座部佛教百科
诸有情染因及缘(巴利语:Yo ca hetu yo ca paccayo sattānaṃ saṃkilesāya),
概述
经藏记载
《长部·三四·十上经》:
“ | 352. "katame dve dhammā duppaṭivijjhā? Yo ca hetu yo ca paccayo sattānaṃ saṃkilesāya, yo ca hetu yo ca paccayo sattānaṃ visuddhiyā. Ime dve dhammā duppaṭivijjhā. | ” |
“ | 七 云何二法是难解?[谓:]诸有情染因及缘,与诸有情之清净因及缘,此等二法是难解。[1] | ” |
参见
注释与引用
- ↑ 元亨寺《汉译南传大藏经》